B 390-26 Bālagrahastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 390/26
Title: Bālagrahastotra
Dimensions: 26.2 x 9.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/866
Remarks:


Reel No. B 390-26 Inventory No.: 6037

Title Bālagrahastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.2 x.9.8 cm

Folios 6

Lines per Folio 4–7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bā. ra and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/866

Manuscript Features

Excerpts

Beginning

praṇamya śirasā śāṃtaṃ gaṇeśānaṃtam īśvaraṃ ||

bālagrahastavaṃ vakṣye samastābhyudayapradaṃ ||

tapsā yaśasā dīptyā vapuṣā vikrameṇa ca ||

nirdiṣṭo yaḥ sadā skaṃdaḥ sa no devaḥ prasīdatu ||

raktamālyāmbaradharo raktagaṃdhānulepana[ḥ] ||

raktādityoj[j]valaḥ śāṃto(!) sa noºº|| (fol. 2r1–3)

End

adhś corddha(!)ṃ ca tiryak ca krīḍaṃtyo naṃtamūrttayaḥ ||

prasannā yogasaṃpannā divyaiśvaryyasamanvitā(!) ||

sva[c]chaṃdapadasaṃbhūtair bhairavaiḥ parivārit⟨a⟩[ā]ḥ ||

rakṣaṃtu bālakaṃ prītāḥ śāṃtiṃ nayaṃtu cetasā ||

divyaṃ stotram idaṃ puṇyaṃ bālarakṣādhikārakaṃ ||

japet saṃtānarakṣārthaṃ bāladrohopaśāṃtidaṃ ||      || (fol. 6v1–7r2)

Colophon

iti prayogasāre bālarakṣādhikāre bālagrahastavaḥ samāptam(!) || śubham || (fol. 7r2–3)

Microfilm Details

Reel No. B 390/26

Date of Filming 06-02-1973

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-05-2009

Bibliography